Chapter 10 Verse 37

Chapter 10 Verse 37

Vrshneenaam, vasudevH, asmi, Pandvanam, dhananjayH,
Muninaam, api, aham, vyaasH, kaveenaam, ushna, kaviH ||37||

Translation: (Vrshneenaam) among the descendents of Vrshni (vasudevH) Vasudev i.e. I myself, your friend (pandvanam) among the Pandavs (dhananjayH) Dhananjay i.e. you (muninaam) among the sages (vyaasH) Ved Vyas and (kaveenaam) among the poets (ushna) Shukracharya (kaviH) poet (api) also (aham) I only (asmi) am. (37)

Translation

Among the descendents of Vrshni I am Vasudev i.e. I myself, your friend; among the Pandavs, Dhananjay i.e. you; among the sages/munis Ved Vyas, and I only am poet Shukracharya among the poets.


वृष्णीनाम्, वासुदेवः, अस्मि, पाण्डवानाम्, धनजयः,
मुनीनाम्, अपि, अहम्, व्यासः, कवीनाम्, उशना, कविः।।37।।

अनुवाद: (वृष्णीनाम्) वृृष्णिवंशियोंमें (वासुदेवः) वासुदेव अर्थात् मैं स्वयं तेरा सखा (पाण्डवानाम्) पाण्डवोंमें (धनजयः) धन×जय अर्थात् तू, (मुनीनाम्) मुनियोंमें (व्यासः) वेदव्यास और (कवीनाम्) कवियोंमें (उशना) शुक्राचार्य (कविः) कवि (अपि) भी (अहम्) मैं ही (अस्मि) हूँ। (37)