Chapter 13 Verse 26

Chapter 13 Verse 26

Yaavat’, sanjaayate, kinchit, satvam’, sthaavarjangamm’,
Kshetrkshetragyasanyogaat’, tat’, viddhi, bharatarshbh ||26||

Translation: (Bharatarshbh) Oh Bharatarshbh Arjun! (yaavat’) as many as (kinchit’) whatever (sthaavarjangamm’) moving and non-moving (satvam’) beings (sanjaayate) are born (tat’) all of them (kshetrkshetragyasanyogaat’) born form the union of Kshetr and Kshetragya (viddhi) know. (26)

Translation

Oh Arjun! Whatever moving and non-moving beings are born, know them all to be born from the union of Kshetr and Kshetragya.


यावत्, संजायते , किंचित, सत्त्वम्, स्थावरजंगमम्।
क्षेत्राक्षेत्राज्ञसंयोगात्, तत्, विद्धि, भरतर्षभ।।26।।

अनुवाद: (भरतर्षभ) हे भरतर्षभ अर्जुन! (यावत्) यावन्मात्रा (किंचित्) जितने भी (स्थावरजंगमम्) स्थावरजंगम (सत्त्वम्) प्राणी (संजायते) उत्पन्न होते हैं, (तत्) उन सबको तू (क्षेत्राक्षेत्राज्ञसंयोगात्) क्षेत्रा और क्षेत्राज्ञके संयोगसे ही उत्पन्न (विद्धि) जान। (26)