Chapter 1 Verse 16

Chapter 1 Verse 16

Anantvijayam’, raja, KuntiputrH, YudhishthirH,
NakulH, SahdevH, ch, sughoshmanipushpakau ||16||

Translation: (KuntiputrH) Kunti’s son (raja) King (YudhishthirH) Yudhishthir (Anantvijayam’) Anantvijay named, and (NakulH) Nakul (ch) and (SahdevH) Sahdev (sughoshmanipushpakau) blew Sughosh and Manipushpak named conchshells. (16)

Translation: Kunti’s son, King Yudhishthir blew a conchshell named Anantvijay, and Nakul and Sahdev blew conchshells named Sughosh and Manipushpak.


अनन्तविजयम्, राजा, कुन्तीपुत्र:, युधिष्ठिरः,
नकुलः, सहदेवः, च, सुघोषमणिपुष्पकौ।।16।।

अनुवाद: (कुन्तीपुत्र:) कुन्तीपुत्र (राजा) राजा (युधिष्ठिरः) युधिष्ठिरने (अनन्तविजयम्) अनन्तविजय नामक और (नकुलः) नकुल (च) तथा (सहदेवः) सहदेवने (सुघोषमणिपुष्पकौ) सुघोष और मणिपुष्पक नामक शंख बजाये। (16)