Braahmankshatriyavishaam, shoodraanaam, ch, parantap,
Karmaani, prvibhaktaani, swabhaavprbhavaeH, gunaeH ||41||
Translation: (Parantap) O Parantap! (braahmankshatriyavishaam) of Brahmins, Kshatriyas, Vaishyas (ch) and (shoodranaam) Shudras (karmaani) actions (swabhaavprbhvaeH) born of nature (gunaeH) gunas / qualities (prvibhaktaani) have been divided. (41)
O Parantap! The actions of the Brahmins, Kshatriyas, Vaishyas and Shudras have been divided according to the gunas born of their nature.
ब्राह्मणक्षत्रियविशाम्, शूद्राणाम्, च, परन्तप,
कर्माणि, प्रविभक्तानि, स्वभावप्रभवैः, गुणैः।।41।।
अनुवाद: (परन्तप) हे परन्तप! (ब्राह्मणक्षत्रियविशाम्) ब्राह्मण, क्षत्रिय और वैश्योंके (च) तथा (शूद्राणाम्) शूद्रोंके (कर्माणि) कर्म (स्वभावप्रभवैः) स्वभावसे उत्पन्न (गुणैः) गुणोंके द्वारा (प्रविभक्तानि) विभक्त किये गये हैं। (41)