Chapter 1 Verse 4, 5, 6

Chapter 1 Verse 4, 5, 6

Atr, shooraH, maheshvasaH, BheemarjunsamaaH, yudhi,
YuyudhaanH, viraatH, ch, DrupadH, ch, maharathH ||4||

DhrshtketuH, chekitaanH, kaashirajH, ch, veeryavaan’
Purujit’, kuntibhojH, ch, shaibyaH, ch, narpungavH ||5||

YudhamanyuH, ch, vikrantH, uttamaujaH, ch, veeryavaan’
SaubhadrH, DraupdeyaH, ch, sarve, ev, maharathaH ||6||

Translation: (Atr) in this army (maheshvasaH) mighty archers (ch) and (yudhi) in the fight (BheemarjunsamaaH) equivalent to Bheem and Arjun (shooraH) heroes (yuyudhaanH) Satyaki (ch) and (viraatH) Viraat (ch) and (maharathH) great warrior (DrupadH) King Drupad {4}

(DhrshtketuH) Dhrishtketu (ch) and (ChekitaanH) Chekitan (ch) and (veeryavaan’) powerful (kaashirajH) Kashiraj (purujit’) Purujit (KuntibhojH) Kuntibhoj (ch) and (narpungavaH) the best among men (shaibyaH) Shaibya {5}

(vikrantH) mighty (yudhamanyuH) Yudhamanyu (ch) and (veeryavaan’) powerful (uttamaujaH) Uttamauja (SaubhadraH) Subhadra’s son Abhimanyu (ch) and (DraupadeyaH) these five sons of Draupadi (sarve, ev) all (maharathaH) are great chariot-warriors. {6}

Translation: In this army, mighty archers and equivalent to Bheem and Arjun in fight – heroes Satyaki and Viraat, and great chariot-warriors – King Drupad, Dhrishtketu and Chekitan and powerful Kashiraj Purujit, Kuntibhoj and best among men – Shaibya, mighty Yudhamanyu and powerful Uttamauja, Subhadra’s son, Abhimanyu and Draupadi’s five sons, - all these great chariot-warriors are there.


अत्र, शूराः, महेष्वासाः, भीमार्जुनसमाः, युधि,
युयुधानः, विराटः, च, दु्रपदः, च, महारथः।।4।।

धृष्टकेतुः, चेकितानः, काशिराजः, च, वीर्यवान्
पुरुजित्, कुन्तिभोजः, च, शैब्यः, च, नरपुग्वः।।5।।

युधामन्युः, च, विक्रान्तः, उत्तमौजाः, च, वीर्यवान्,
सौभद्रः, द्रौपदेयाः, च, सर्वे, एव, महारथाः।।6।।

अनुवाद: (अत्र) इस सेनामें (महेष्वासाः) बड़े-बड़े धनुषोंवाले (च) तथा (युधि) युद्धमें (भीमार्जुनसमाः) भीम और अर्जुनके समान (शूराः) शूर-वीर (युयुधानः) सात्यकि (च) और (विराटः) विराट (च) तथा (महारथः) महारथी (द्रुपदः) राजा द्रुपद {4}

(धृष्टकेतुः) धृष्टकेतु (च) और (चेकितानः) चेकितान (च) तथा (वीर्यवान्) बलवान् (काशिराजः) काशिराज (पुरुजित्) पुरुजित् (कुन्तिभोजः) कुन्तिभोज (च) और (नरपुग्वः) मनुष्योंमें श्रेष्ठ (शैब्यः) शैब्य {5}

(विक्रान्तः) पराक्रमी (युधामन्युः) युधामन्यु (च) तथा (वीर्यवान्) बलवान् (उत्तमौजाः) उत्तमौजा (सौभद्रः) सुभद्रापुत्रा अभिमन्यु (च) एवं (द्रौपदेयाः)द्रौपदीके पाँचों पुत्रा ये (सर्वे, एव)सभी (महारथाः) महारथी हैं। {6}