Chapter 10 Verse 17

Chapter 10 Verse 17

Katham, vidhyaam, aham, yogin, tvaam, sadaa, parichintyan,
Keshu, keshu, ch, bhaaveshu, chintyaH, asi, bhagvan, mya ||17||

Translation: (Yogin) Oh Yogeshwar! (aham) I (katham) how (sadaa) constantly (parichintyan) while absorbed in thought (tvaam) you (vidhyaam) know (ch) and (bhagvan) Oh Lord! You (keshu keshu) which-which (bhaaveshu) in forms (mya) by me (chintyaH) to be meditated upon (asi) are. (17)

Translation

Oh Yogeshwar! How shall I know you while constantly absorbed in your thoughts and Oh lord, in which-which forms you are to be meditated upon by me?

कथम्, विद्याम्, अहम्, योगिन्, त्वाम्, सदा, परिचिन्तयन्,
केषु, केषु, च, भावेषु, चिन्त्यः, असि, भगवन्, मया।।17।।

अनुवाद: (योगिन्) हे योगेश्वर! (अहम्) मैं (कथम्) किस प्रकार (सदा) निरन्तर (परिचिन्तयन्) चिन्तन करता हुआ (त्वाम्) आपको (विद्याम्) जानूँ (च) और (भगवन्) हे भगवन्! आप (केषु, केषु) किन-किन (भावेषु) भावोंमें (मया) मेरे द्वारा (चिन्त्यः) चिन्तन करनेयोग्य (असि) हैं। (17)