Chapter 10 Verse 26

Chapter 10 Verse 26

AshvatthH, sarvvrkshanam, devrshinam, ch, naradH,
Gandharvanam, chitrrathH, siddhanam, kapilH, muniH ||26||

Translation: (Sarvvrkshanam) of all the trees (ashvatthH) the Peepal tree (devrshinam) among the Devrishis/celestial sages (naradH) sage Narad (gandharvanam) among the Gandharvs (chitrrathH) Chitrrath (ch) and (siddhanam) among the perfected sages/siddhs (kapilH) Kapil (muniH) sage. (26)

Translation

Of all the trees I am Peepal tree; Narad Muni among the Devrishis/celestial sages; Chitrrath among the gandharvs, and I am Kapil Muni among the Siddhs/perfected sages.


अश्वत्थः, सर्ववृृक्षाणाम्, देवर्षीणाम्, च, नारदः,
गन्धर्वाणाम्, चित्रारथः, सिद्धानाम्,कपिलः,मुनिः।।26।।

अनुवाद: (सर्ववृृक्षाणाम्) सब वृृक्षोंमें (अश्वत्थः) पीपलका वृृक्ष (देवर्षीणाम्) देवर्षियोंमें (नारदः) नारद मुनि, (गन्धर्वाणाम्) गन्धर्वोंमें (चित्रारथः) चित्रारथ (च) और (सिद्धानाम्) सिद्धोंमें (कपिलः) कपिल (मुनिः) मुनि। (26)